B 68-16 Prabodhasudhākara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 68/16
Title: Prabodhasudhākara
Dimensions: 19.5 x 12 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 2/13
Remarks:


Reel No. B 68-16 Inventory No. 53659

Title Prabodhasudhākara and #Prabodhasudhākarabhāṣā

Remarks The probadhasudhākarabhāṣā is a translation of the Probodhasudhākara in Nepali language.

Author Śaṅkarācārya

Subject Vedanta Darśana

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.5 x 12.0 cm

Lines per Folio 17–18 (per column)

Foliation none

Place of Deposit NAK

Accession No. 2/13

Manuscript Features

The NAK catalogue cared is not available for this reel number.

The MS is in modern book-form.

Exp. 37 is illegible but the text does not break off.

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ

nityānaṃdaikarasaṃ

sa[c]cit(!)mātraṃ svayaṃ jyoti[ḥ]

puruṣottamam ajam īśaṃ

naumi śrīyādavādhīśaṃ 1

yaṃ †varurṇāyatu† sākṣāt

śrutir api mukeva maunam āvahati

yo smākaṃ manujānāṃ

kiṃ vācāṃ gocaro bhavati 2 (exp. 4 right-hand side column l. 7–11 and left-hand column l. 6–7)

«Beginning of the translation:»

śrīgaṇeśāya namaḥ

nitya ānaṃdako ekarasa bhayākā hunāle trikālamā ekākāra svarūpa bhairahyākā tastai jaḍakana caitanya garāī āphnā jyotile garī āphai prakāsamāna bhairahyākā aistā saṃpūrṇa †prāk↠īśvarabrahmakana ma namaskāra garchu (exp. 4 right-hand side column ll. 1–6)

«End of the root text:»

aṃtaradṛṣṭe smin jagad

idam ārāt parisphurarati

dṛṣṭe yasmiṃ sakṛd api

vijīyate kvāpy asadrūpaṃ 6 ⟨6⟩

bāhyābhyaṃtarapūrṇaḥ

paramānaṃdārṇave nimagno yaḥ

ciram āplata (!) iva kalaśo

mahāhrade jahnuka⟨ṃ⟩nyāyā[ḥ] || 7 || (exp. 48 left-hand side column ll. 10–12 and exp. 49 right-hand side column ll. 9–11)

«End of the translation:»

jo tī bhitrakā iṃdriyakā yā kehi viṣaya chaṃ bāhyaṃdriyakā pani jo kohi viṣaya chan tyo sabai brahmai hu[n] bhani bāhira bhitrai brahmarūpale bhariyāko jo chaṃ so paramānamda suṣa samudramā sarvakāla ḍuvirahaṃcha (sakajhai) bhanyā gaṃgākā jalale jharyāko kalasa ḍubyā jhai kaihle uksana saktaina tastai paramātmā ḍubirahanchaṃn 7 (exp. 49 right-hand side column ll. 9–11 and exp. left-hand side column ll. 1–2)

«Colophon of the root text:»

iti śrīmacchaṃkarācāryaviracite prabodhasudhākare svarūpasthitisiddhināmapaṃcadaśo(!) prakaraṇam 15

śubham astu sarvajagatām (exp. 49 right-hand side column ll. 5–8)

«Colophon of the translation:»

iti śrīmacchaṃkarācāryaviracite prabodhasudhākare svarūpasthitisiddhir nāma bhāṣāyāṃ paṃcadaśo dhyāyaḥ 15 (exp. 49 right-hand column ll. 2–4)

Microfilm Details

Reel No. B 68/16

Date of Filming none

Slides 50

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 20-08-2008

Bibliography